Vedic Chanting (One)

Deva pitrka aryaabhyaam Na Pramaditavyam.
Maatrdevo Bhava. Pitrdevo Bhava.
Aachaaryadevo Bhava. Atithidevo Bhava.
Yaanyanavadyaani Karmaani. Taani
Sevitavyaani. No Itaraani. Yaanyasmaakagum.
Sucharitaani. Taani Tvayopaasyaani.
Bheeshaasmaadvaatab Pavate. Bhishodeti.
Sooryah. Bheeshaasmaadagnischendrashcha.
Mrtyurdhaavati Panchama Iti.
Saishaanandasya Meemamsaa Bhavati. Yuvaa,
Syaatsaadhu Yuvaadhyaayakah. Ashishtho.
Drdhishtho Balishthah. Tasyeyam Prthivee.
Sarvaa Vittasya Poornaa Syaat.
Sã Eko Maanusha Aanandah.
Te Ye Shatam Maanushaa Aanandaah.
Sã Eko Manushyagandharvaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatam.
Manikshyagandharvaanaamaanandaah.
Sã Eko Devagandharvaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatam
Devagandharvaanaamaanandaah.
SÃEkah Pitrnaam.
Chiralokalokaanaamaanandah.Shrotriyasya
Chaakaamahatasya.Te Ye Shatam Pitrnaam
Chiralokalokaanaamaanandaáh.
Sã Eka Aajaanajaanaam Devaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatamaaiaanajaanaam.
Devaanaamaanandaah.Sã Ekah.
Karmadevaanaam Devaanaamaanandah.
Ye Karmanaa Devaanapiyanti. Shrotiyasya
Chaakaamahatasya.Te Ye Shatam
Karmadevaanaam Devaanaamaanandaah.

Curiosità sulla canzone Vedic Chanting (One) di Ravi Shankar

Quando è stata rilasciata la canzone “Vedic Chanting (One)” di Ravi Shankar?
La canzone Vedic Chanting (One) è stata rilasciata nel 2004, nell’album “Chants of Índia”.

Canzoni più popolari di Ravi Shankar

Altri artisti di World Music